A 425-29 Samrāṭsiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/29
Title: Samrāṭsiddhānta
Dimensions: 27 x 11.1 cm x 176 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2614
Remarks:


Reel No. A 425-29 Inventory No. 58819

Title Samrāṭsiddhānta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; fol. 10 is missing 1–3 (dvitīyo ʼdhyāya)

Size 27.0 x 11.1 cm

Folios 152

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin unde the word samrāṭ and in the lower right-hand margin under the siddhānta

Place of Deposit NAK

Accession No. 5/2614

Manuscript Features

Excerpts

Beginning

śrīnmahāmaṃgalamūrttaye (!) gaṇapataye śrīmadgurave dakṣiṇāmūrttaye namo namaḥ || ❁ ||

gajānanaṃ gaṇādhipaṃ surāsurārcitaṃ sadā.

samastabhaktakāmadaṃ śivāsutaṃ su(2)khapradaṃ 1

vitaṇḍacaṇḍayoginīsamājamadhyavarttinaṃ.

praśastabhūtibhūṣitaṃ namāmi vighnavāraṇam 2

lakṣmīnṛsiṃhacaraṇāmburuhaṃ sureśair

vaṃdyaṃ samastajanase(3)vitareṇugandhaṃ. |

vāgdevatānikhalamohatamopahaṃtrīṃ

vande guruṃ gaṇitaśastraviśaradaṃ ca. 3 (fol.1r1–3)

End

atha navamaprakaraṇaṃ.

astodayasama(8)ye eteṣāṃ sūryād aṃtaram atra niṣkāśyate. pūrvoktaprakāreṇa jñātaṃ vada cāpaṃ yadi bhavati. rāśīnāṃ †hacinhamādiḥ† kalpyate. tadā (9) †bahadakoṇaḥ† dahacāpaṃ bajacāpaṃ bālatacāpaṃ viditaṃ bhaviṣyati. punar †jhahacāpaṃ† vā halacāpaṃ. punar dakacāpaṃ. dalacāpaṃ ca vi(10)ditaṃ syāt. | mayāsmin deśe aṃtaracāpāni paṃcagrahāṇāṃ niṣkāśya sāraṇyāṃ likhitāni saṃti ||

atha daśamaprakaraṇam ||

tatra sā(11)raṇī koṣṭakā likhyaṃte. (fol. 158v7–11)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 425/29

Date of Filming 03-10-1972

Slides 177

Used Copy Kathmandu

Type of Film positive

Remarks fols. 2, 3 and 49, 50 (dvitīyo ʼdhyāya) are in reverse order, two exposures of fols. 4v–5r, 19v–20r, 6v–7r, 35v–36r (dvitīyo ʼdhyāya)

Catalogued by MS

Date 11-10-2006

Bibliography